पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Dvesha to Narmadaa )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Dwesha - Dhanavati ( words like Dwesha,  Dvaipaayana, Dhana / wealth, Dhananjaya, Dhanada etc.)

Dhanaayu - Dhara ( Dhanu / bow, Dhanurveda / archery, Dhanusha / bow, Dhanushakoti, Dhanyaa,  Dhanvantari, Dhara etc.)

Dhara - Dharma ( Dharani, Dharaa, Dharma etc.)

Dharma - Dharmadatta ( Dharma, Dharmagupta, Dharmadatta etc.)

Dharmadhwaja - Dhaataa/Vidhaataa ( Dharmadhwaja, Dharmaraaja, Dharmasaavarni, Dharmaangada, Dharmaaranya, Dhaataki, Dhaataa, Dhaaataa - Vidhaataa etc.)

Dhaatu - Dhishanaa ( Dhaataa - Vidhaataa, Dhaatu / metal, Dhaatri, Dhaanya / cereal, Dhaarnaa, Dhaarni, Dhaaraa, Dhishanaa etc.)

Dhishanaa - Dhuupa (Dhee / intellect, Dheeman, Dheera,  Dheevara, Dhundhu, Dhundhumaara, Dhuupa etc.)

Dhuuma - Dhritaraashtra  ( Dhuuma / smoke, Dhuumaketu, Dhuumaavati, Dhuumra, Dhuumralochana, Dhuumraaksha, Dhritaraashtra etc.)

Dhritaraashtra - Dhenu ( Dhriti, Dhrista, Dhenu / cow etc.)

Dhenu - Dhruva ( Dhenu, Dhenuka, Dhaumya, Dhyaana / meditation, Dhruva etc. )

Dhruvakshiti - Nakshatra  ( Dhruvasandhi, Dhwaja / flag, Dhwani / sound, Nakula, Nakta / night, Nakra / crocodile, Nakshatra etc.)

Nakshatra - Nachiketaa ( Nakshatra, Nakha / nail, Nagara / city, Nagna / bare, Nagnajit , Nachiketa etc.)

Nata - Nanda (  Nata, Nataraaja, Nadvalaa, Nadee / river, Nanda etc.)

Nanda - Nandi ( Nanda, Nandana, Nandasaavarni, Nandaa, Nandini, Nandivardhana, Nandi etc.)

Napunsaka - Nara (  Nabha/sky, Nabhaga, Namuchi, Naya, Nara etc. )

Naraka - Nara/Naaraayana (Nara / man, Naraka / hell, Narakaasura, Nara-Naaraayana etc.) 

Naramedha - Narmadaa  (  Naramedha, Naravaahanadutta, Narasimha / Narasinha, Naraantaka, Narishyanta, Narmadaa etc. )

 

 

नमः

. तन्नम इत्युपासीत । नम्यन्ते ऽ स्मै कामाः । तैआ ९,१०, ; तैउ ,१०,

. ये वाऽमी रोचने दिवो । ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नम इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति  - माश ,,, ३०

. नमः पशुभ्यः पशुपतये करोमि । तैसं ३,,,४ ।

. नमः श्वभ्यः श्वपतिभ्यश्च वो नमः । तैसं ४,,,-३ ।

. नमः सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तंचरद्भ्यः ...कुलुञ्चानां पतये नमः. .... विध्यद्भ्यश्च वो नमः.. .नमो अश्वेभ्यः । तैसं ४,..१ २ ।
.
नमो देवेभ्यस्स्वधा पितृभ्य इति नमो हि देवानाँ स्वधा पितॄणां  - काठ २६, ; क ४०,५ ।

. अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कृत्वो नमस्करोति । माश ,,, २४;

अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञं प्रतिष्ठापयति तस्मात्षट्कृत्वो नमस्करोति - माश २.६,, ४२; ,,,३० ८;

नमोनम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् माश ,,, १६

. ( शर्यातो मानवः) हैनं ( च्यवनम्) आद्रुत्याब्रवीद्, ऋषे नमस्ते ऽस्तु । जै ,१२२

. स्तेनानां पतये नमः... तस्कराणां पतये नमः, नमो वञ्चते परिवञ्चते स्तायूनां पतये नमः । तैसं ४,,, १ ।।

युजे वां ब्रह्म पूर्व्यं नमोभिरिति । प्राणो वै ब्रह्म पूर्व्यमन्नं नमस्तत्तदेषैवाहुतिरन्नमेतयैव तदाहुत्यैतेनान्नेन प्राणानेतस्मै कर्मणे युङ्क्ते - माश ६.३.१.१७;

स्वधा नमः ॥ इति वषट्करोति , स्वधाकारः पितृणां , नमस्कारो देवानां, उभये हीज्यन्ते  मै १.१०.१८,

नमो देवेभ्यः, स्वधा पितॄभ्या इति, नमस्कारो देवानां , स्वधाकारः पितृणां मै ३.९.१, काठ ३६.१३ 

नमस्-कार- देव- १३२ द्र.

नमस्-कृत्य नमस्कृत्य हि वसीयासम् ( श्रेयासम् [काठ.) उपचरन्ति । तैसं ५....
काठ २१.७ ।

नमस्य-

. सो न्वाह । ईडेन्यो नमस्य इति(ऋ.३.२७.१३) ईडेन्यो ह्येष नमस्यो ह्येष। माश , ,, २९

. ईडामहै देवा ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ।। तैसं ,,, ;

डामहै देवां ईडेन्यान्नमस्याम नमस्यान्यजाम यज्ञियानितीडामहै तान्देवान्य ईडेन्या नमस्याम तान्ये नमस्या यजाम यज्ञियानिति मनुष्या वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः - माश ,,,