पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

पद

संदर्भ

*यथा ह वै पदेनानुविन्देत् बृह.उ. 1.4.7

*अष्टाक्षरं ह वा एकं गायत्र्यै पदम् बृह.उ. 5.14.1

*तावद्ध जयति यो ऽस्या एतदेवं पदं वेद बृह.उ. 5.14.2-3

*अस्या एतदेव तुरीयं दर्शतं पदम् बृह.उ. 5.14.3

*दर्शतं पदमिति ददृश इव बृह.उ. 5.14.

*यशसा तपति यो ऽस्या एतदेवं पदं वेद बृह.उ. 5.14.3

*सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे - - -प्रतिष्ठिता बृह.उ. 5.14.4

*न हैव तद्गायत्र्या एकञ्चन पदं प्रति बृह.उ. 5.14.5

*प्रथमं पदमाप्नुयात् बृह.उ. 5.14.6

*द्वितीयं पदमाप्नुयात् बृह.उ. 5.14.6

*तृतीयं पदमाप्नुयात् बृह.उ. 5.14.6

*तुरीयं दरशतं पदं - - -नैव केनचनाप्यम् बृह.उ. 5.14.6

*नमस्ते तुरीयाय दर्शताय पदाय बृह.उ. 5.14.7

*सर्वे वेदा यत्पदमामनन्ति -  - तत्ते पदं संग्रहेण ब्रवीमि कठोप. 2.15

*न स तत्पदमाप्नोति कठोप. 3.7

*स तु तत्पदमाप्नोति कठोप. 3.8

*तद्विष्णोः परमं पदम् कठोप. 3.9, मैत्रा.उ. 6.26

*न स्मरेत् परमं पदम् मैत्रा.उ. 4.2

*तदा तत् परमं पदम् मैत्रा.उ. 6.34, ब्रह्मबोधोप. 4

*पदव्योमानुस्मरणम् मैत्रा.उ. 6.34

*आविः सन्निहितं गुहाचरं नाम महत्पदम् मुण्ड.उ. 2.2.1

*त्रीणि पदा निहिता गुहासु महानारा.उ. 2.4

*रक्षस्व मां पदे पदे महानारा.उ. 4.4

*त्रीणि पदा विचक्रमे महानारा.उ. 20.14

*तुरीयं पदमश्नुते गौडपादकारिका 1.15

*खे वै पश्यन्ति ते पदम् गौडपादकारिका 4.28

*अभयं पदमश्नुते गौडपादकारिका 4.78

*ब्राह्मण्यं पदमद्वयम् गौडपादकारिका 4.85

*बुद्ध्वा पदमनानात्वम् गौडपादकारिका 4.100

*सावित्रस्याष्टाक्षरं पदम् नृसिंहपूर्व.उ.1.3, 4.2

*नृकेसरिं - - - परमं पदं साम जानीयात् नृसिंहपू.उ. 1.5

*तद्विष्णोः परमं पदं सदा पश्यन्ति - - - - विष्णोर्यत् परमं पदम् नृसिंहपू.उ. 5.10, आरुणेयोप. 5, वासु.उप. 4, स्कन्द.उ. 15, मुक्तिकोप. 2.77

*शृङ्गप्रोतान् पदान् स्पृष्ट्वा नृसिंहोत्तर.उ. 4

*स गच्छेद्ब्राह्मं पदम् अथर्वशीर्ष.उ. 5

*स गच्छेद्वैष्णवं पदम् अथर्वशीर्ष.उ. 5

*स गच्छेदैशानं पदम् अथर्वशीर्ष उ. 5

*सूत्रं नाम परं पदम् ब्रह्मोप. 2

*सप्तम्यां वैष्णवं पदम् नादोप. 15

*ब्रह्मलोकपदान्वेषी अमृतबिन्दु.उ. 2

*पदं सूक्ष्मं च गच्छति अमृतबिन्दु.उ.4

*निःशब्दं परमं पदम् ध्यानउ. 4

*विष्णोस्तत् परमं पदम् तेजोबिन्दु.उ. 5

*स गच्छेत् परमं पदम् योगशिखो.उ. 8

*लब्धं तत् परमं पदम् योगतत्त्वो.उ. 7

*परं पदमनामयम् न्यासो.उ. 2

*अथ शैवं पदं यत्र न्यासो.उ. 5

*यदा पदे निरन्तरपूतस्थः परमहंसोप. 2

*विष्णवाख्यं पदमव्ययम् नारायणोप. 3

*एतद्वै नारायणस्याष्टाक्षरं पदम् नारायणोप. 4

*यो ह वै नारायणस्याष्टाक्षरं पदमध्येति नारायणोप. 4

*ऊर्ध्वं पदमवाप्नोति वासुदेवोप. 3

*त्रीणि पदेति मन्त्रैः वासुदेवोप. 4

*अक्षयं पदमाप्नोति गोपीचन्दनोप. 3

*तथा पदं परमं यान्ति ते च रामपूर्व.उ.94

*मामकं पदमाप्नुहि मुक्तिकोप. 2.4

*तावन्न पदसम्प्राप्तिः मुक्तिकोप. 2.11

*नास्त्युत्तमं पदम् मुक्तिकोप. 2.21

*जीवन्मुक्तपदं त्यक्त्वा मुक्तिकोप. 2.76

*पदं गच्छन्त्यनामयम् गीता 2.51

*तत्ते पदं संग्रहेण प्रवक्ष्ये गीता 8.11

*ततः पदं तत्परिमार्गितव्यम् गीता 15.4

*गच्छन्त्यमूढाः पदमव्ययं तत् गीता 15.5

*मंत्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् चूलिकोप. 10

*तस्यैव स्यात्पदवित् बृह.उ. 4.4.23