पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Goajaka  - Chandrabhaanu)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Goajaka - Gopa  ( words like Gokarna, Gokula, Gotra, Godaavari, Gopa etc)

Gopa - Gomati ( Gopaala, Gopaalaka, Gopi, Gobhila, Gomati etc.)

Gomati - Govardhana ( Gomukha, Golaka, Goloka, Govardhana etc. )

Govardhana - Gau  ( Govinda, Gau/cow etc.)

Gau - Gautama (Gau / cow etc. )

Gautama - Gauri  ( Gautama, Gautami, Gauramukha, Gauri etc.)

Gauri - Grahana  (Granthi / knot, Graha/planet, Grahana / eclipse etc.)

Grahee - Ghantaanaada  (Graama / village / note, Graamani, Graaha / corcodile, Ghata / pitcher, Ghatotkacha, Ghantaa etc.)

Ghantaanaada - Ghorakhanaka  (Ghrita / butter, Ghritaachi etc. )

Ghosha - Chakra  (Ghosha / sound, Chakra / cycle etc. )

Chakra - Chanda ( Chakrapaani, Chakravaak, Chakravarti, Chakshu / eye, Chanda etc.)

Chanda - Chandikaa (Chanda / harsh, Chanda - Munda, Chandaala, Chandikaa etc.)

Chandikaa - Chaturdashi (Chandi / Chandee, Chatuh, Chaturdashi etc.)

Chaturdashi - Chandra ( Chaturvyuha, Chandana / sandal, Chandra / moon etc. )

Chandra - Chandrabhaanu ( Chandrakaanta, Chandragupta, Chandraprabha, Chandrabhaagaa etc. )

 

 

 

 

 

 

 

Puraanic contexts of words like Granthi / knot, Graha/planet, Grahana / eclipse etc. are given here.

ग्रन्थ कूर्म .२५.४१( सावर्णि द्वारा महादेव की आराधना से ग्रन्थकारत्व प्राप्ति का उल्लेख ), लक्ष्मीनारायण .१०१.१३१ ( कृष्ण - पत्नी चारणी के पुत्र - पुत्री युगल में ग्रन्थवित् का उल्लेख ) g grantha

ग्रन्थि भागवत .. ( पुरुष और स्त्री के मिथुनीभाव के हृदय ग्रन्थि होने का कथन , हृदय ग्रन्थि काटने के उपाय का कथन ), स्कन्द ..१४६.९१ ( अस्माहक तीर्थ में स्नान के पश्चात् दर्भ ग्रन्थि आदि बांधने का निर्देश ), लक्ष्मीनारायण .२४६.६२ ( हृदय ग्रन्थि शून्य करने पर ही ब्रह्म ग्रन्थि जानने का उल्लेख ) granthi/granthee 

ग्रसन मत्स्य १४८.३८ ( तारक - सेनानी ), १५०. ( ग्रसन दैत्य के साथ यम का युद्ध ), १५१.३६ ( विष्णु के चक्र से ग्रसन के छिन्न - मस्तक होने का उल्लेख ), स्कन्द ..१६. ( तारक - सेनानी ग्रसन दैत्य का युद्धार्थ उपक्रम, ध्वज वाहन का कथन ), ..१७.१७ ( देव - दानव युद्ध में यम ग्रसन का द्वन्द्व युद्ध, यम की पराजय का वर्णन ) grasana 

ग्रह अग्नि ५१.११ ( ग्रहों की प्रतिमाओं के लक्षण- शुक्रः कुण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः ।अर्द्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ।।  ), १२०.६ ( ग्रहों की परस्पर दूरी का कथन द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः । द्विलक्षेण कुजः शुक्राद्भौमाद्द्विलक्षतो गुरुः ॥ ), १२०.३३ ( ग्रहों के रथों का वर्णन-रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः॥वामदक्षिणतो युक्ता दश तेन चरत्यसौ । ), १२१.७८ ( ज्योतिष में ग्रहदशा का विचार - दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ।अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥ ), १२३.२ ( क से ह तक वर्णों के ग्रह - स्वामियों का उल्लेख-कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ । ), १२५.२९ ( तिथियोग  से ग्रहों के युद्ध पर प्रभाव का कथन-कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥ ), १२५.३९ ( ग्रहों द्वारा वर्णमाला के अष्ट वर्गों के स्वामित्व तथा ग्रह - वाहनों का कथन- अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः । ), १२७.३ ( जन्म राशि तथा लग्न से अन्य स्थानों में स्थित ग्रहों के शुभाशुभ का कथन - चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ ॥), १३३.६ ( ग्रह दशा अनुसार फल का विचार - पुनर्धनागमश्चापि दशायां भास्करस्य तु ।दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे ॥), १६४ ( नवग्रह होम विधि - ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णर्कादुभौ ।रजतादयसः शीशात्ग्रहाः कार्याः क्रमादिमे ॥), १६७ ( ग्रह यज्ञ के अयुत, लक्ष व कोटि नामक तीन प्रकार तथा होम विधि का वर्णन - सौम्ये गुरुर्बुधश्चैशे शुक्रः पूर्वदले शशी ॥आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस्तथा ।), २९९ ( शिशु पीडक ग्रह व चिकित्सा का वर्णन ), ३०० ( ग्रह बाधा से पीडित मनुष्य के लक्षण व रोगहारक मन्त्र तथा औषधि का वर्णन ), ३२१.२ ( ग्रह - पूजा से ग्रहों की एकादश स्थान में स्थिति का उल्लेख - ग्रहपूजा रविर्मध्ये पूर्व्वाद्याः सोमकादयः ।।सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् । ), कूर्म १.४१ ( अन्तरिक्ष में ग्रहों की सापेक्ष स्थिति व विस्तार का कथन- द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्‌प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ।। ), १.४३.५ ( ग्रह - पोषक सूर्य रश्मियों के नामों का कथन - हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ।। विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । ), १.४३.४२ ( ग्रहों के रथों में अश्वों की संख्याओं का कथन - सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः । वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ।। ), गरुड १.१७.५ ( सूर्यार्चन विधि में ग्रहों के दिशा विन्यास का कथन - ऐशान्यां स्थापयेत्सोमं पौरन्दर्य्यां तु लोहितम् ।।आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ।। ), १.१९.६ ( सर्पों के ग्रहों से तादात्म्य का कथन -शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ।। कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।।), १.५९.२६ ( ग्रहों के तिथियों पर प्रभाव का कथन - तृतीया भूमिपुत्रेण चतुर्थी च शनैश्चरे ॥गुरौ शुभा पञ्चमी स्यात्षष्ठी मङ्गलशुक्रयोः ॥ ), १.६० ( ग्रह दशा का निरूपण - षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः ॥ अष्टावङ्गारके चैव बुधै सप्तदश स्मृताः ॥ ), १.६१ ( जन्म राशि के अनुसार शुभ - अशुभ फल का कथन - हास्यावस्थं नता(क्रीडा)वस्थं प्रमोदावस्थमेव च ॥विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम् ॥ ), १.६२.१४ ( ग्रहों की चर, मृदु आदि प्रवृत्तियों तथा तदनुसार कार्य प्रवृत्ति का कथन - चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ॥ शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ॥), १.१०१ ( ग्रह शान्ति का निरूपण - रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः ॥ कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः ॥ ), २.३२.११७/२.२२.६८( शरीर में ग्रह मण्डल की स्थिति का कथन - नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः । लोचनस्थः कुजो ज्ञेयो हृदये च बुधः स्मृतः ॥), देवीभागवत ८.१६ ( चन्द्रादि ग्रहों की गति का वर्णन - यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥ तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः । ), ८.१७.23 ( शिशुमार चक्र में ग्रहों के न्यास का वर्णन - मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः । ), नारद १.१३.४६ ( विशेष ग्रह - नक्षत्र योग में दुग्ध, दधि, घृत और मधु से विष्णु के स्नान का फल - अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे। तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च ।.. ), १.५१.८० ( नव ग्रहों की पूजा विधि के अन्तर्गत प्रत्येक ग्रह की प्रतिमा का पृथक् - पृथक् धातुओं से निर्माण, ग्रह वर्ण के अनुसार पुष्प व वस्त्रार्पण, समन्त्रक चरु का होम, समिधा, आहुति व दक्षिणा आदि का वर्णन- ताम्रकाद्रजताद्रक्तचन्दनात् स्वर्णकादपि।हेम्नो रजतादयसः सीसात्कार्या शुभाप्तये ।), १.५५.१४ ( ग्रह ज्योतिष के वर्णनान्तर्गत ग्रहों के शील, गुण, स्वामी, धातु, वस्त्र, ऋतु, कालमान, मैत्री तथा बल आदि का निरूपण - कालात्मार्को मनश्चन्द्रः कुजः सत्वं वचो बुधः ।। जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ।। ), १.५५.९७ ( ग्रहों के स्वरूप व गुणों का वर्णन -त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा ।। पिंगके श्लक्षणो दीर्घः कफी धीमान्गुरुर्मतः ।। ), १.५६.२४७ ( ग्रहों के जन्म नक्षत्रों का कथन - भरण्यर्कदिने चंद्रे चित्राभौमे तु विश्वभम्। बुधे श्रविष्ठार्यमभे गुरौ ज्येष्ठा भृगोर्दिने । ), १.५६.२७० ( ग्रह - गोचर का कथन ),१.६९ ( ग्रह यन्त्र विधि, पूजा विधि मन्त्र जप विधि का वर्णन - सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः ।। सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङे हृदयोंऽतिमान् ।। ), १.८५.४२ ( ग्रह न्यास विधि का कथन - त्रिबीजस्वरपूर्वं तु रक्तसूर्यं हृदि न्यसेत् ।। तथा पवर्गपूर्वं तु शुक्लं सोमं भ्रुवोर्द्वये ।।), पद्म १.३४.३०५ ( ग्रहों के सौम्यत्व करणोपाय - विधि का वर्णन - आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः। रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा), १.८२ ( ग्रह पूजा विधि का वर्णन - शराकारं मंडलं तु बुधस्य परिकीर्तितं। हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मंडलं ), ३.३१.१८२(शाकुनि ऋषि के ९ पुत्रों के नवग्रहों की भांति होने का उल्लेख - जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव । ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पंचमः ।),  ब्रह्म १.२१ ( ग्रहों की परस्पर दूरी के परिमाण का कथन - भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम्।    लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम्॥ ), ब्रह्माण्ड १.२.२३.५३( ग्रहों के रथों का वर्णन - त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः ।। अपां गणात्समुत्पन्नो रथः साश्वः ससारथिः ।।  ), १.२.२४.६५ ( सूर्य की सुषुम्ना, हरिकेश प्रभृति ७ प्रमुख रश्मियों से ग्रहों की उत्पत्ति व पुष्टि का कथन-हरिकेशः पुरस्ताद्य ऋक्षयोनिः स कीर्त्यते ।।दक्षिणे विश्वकर्मा तु रश्मिन्वर्द्धयते बुधम् ।। ), १.२.२४.९३ ( ग्रहों के स्थानों का कथन - सहस्रांशोस्त्विषेः स्थानमम्मयं शुक्लमेव च ।।आप्यं श्यामं मनोज्ञस्य पंचरश्मेर्गृहं स्मृतम् ।। ), १.२.२४.८८ ( सूर्य के अदिति - पुत्र, चन्द्रमा के धर्म - पुत्र, शुक्र के भृगु - पुत्र, बृहस्पति के अङ्गिरा - पुत्र, बुध के त्विषि - पुत्र आदि होने का उल्लेख - त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः ।।शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः ।।), १.२.२४.१३२ ( ग्रहों के उत्पत्ति नक्षत्रों के नामों का कथन - ग्रहश्चांगिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः ।। फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः ।। ), ३.४.४४.७६ ( ग्रह न्यास का कथन -हृदयाधो रविं न्यस्य शीर्ष्णि सोमं दृशोः कुजम् ॥हृदि शुक्रं च हृन्मध्ये बुधं कण्ठे बृहस्पतिम् ।), भविष्य १.३४.२२ ( सर्पों की ग्रहों से सारूप्यता - अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् ।तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः । । ), १.५६.२१ ( ग्रह शान्ति कर्म की आवश्यकता, महिमा, ग्रह शान्ति कर्म के अन्तर्गत समिधा, दक्षिणा, भोजनादि का वर्णन - अर्कमय्यो रवेः कार्या पालाश्यः शशिनः स्मृताः । खादिर्यश्चैव भौमाय आपामार्ग्योऽब्जसूनवे । । ), १.१२५.४३ ( ग्रहों के सुतत्व :कश्यप -सुत सूर्य, धर्म - सुत सोम, प्रजापति - सुत शुक्र व बृहस्पति आदि का उल्लेख - कश्यपस्य सुतः सूर्यः सोमो धर्मसुतः स्मृतः । देवासुरगुरू द्वौ तु नामतस्तौ१ महाग्रहौ । । ),१.१७५.५० ( ग्रहों से ग्रह पीडा शान्ति हेतु प्रार्थना - सूर्यार्चनपरो नित्यं शुक्रः शुक्लनिभस्तदा ।।नीतिशास्त्रपरो नित्यं ग्रहपीडां व्यपोहतु ।।  ), १.२०६.२८ ( ग्रहों के बीज, रूप, मुद्रा तथा वर्ण का कथन - तथैकवक्त्रं द्विभुजं सोमपंकजकंधरम् ।। मंडलेन च रूपं तु मध्यस्थं रक्तवाससम् ।। ), २.१.४.३६ ( ग्रहों की आपेक्षिक स्थिति का उल्लेख - नक्षत्रमंडलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ।।नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।। ), ३.४.१७.४८ ( पृथ्वी, जल आदि पांच तत्त्वों से मङ्गल, शुक्र आदि ५ ग्रहों की उत्पत्ति का उल्लेख - जलदेव्यास्ततो जातः शुक्रो नाम महाग्रहः ।।वह्निदेव्या ततो जातश्चाहं तत्र महाग्रहः ।। ), ३.४.२५.३४ ( ब्रह्माण्ड शरीर के अङ्गों से ग्रहों की उत्पत्ति - ब्रह्माण्डदेहतो जातस्सूर्योऽहं चाक्षुषप्रदः ।तवाज्ञया ततं विश्वं मनुरूपाय ते नमः । ।  ), ४.११३ ( वार, ग्रह, नक्षत्र योग के अनुसार ग्रह - नक्षत्र व्रत का वर्णन- अगाधबुद्धिगांभीर्य देवाचार्य नमोऽस्तु ते ।।शुक्रं ज्येष्ठासु संगृह्य क्षपयेन्नक्तभोजनैः ।। ), ४.१४१ ( नव ग्रह लक्ष होम विधि के वर्णनान्तर्गत ग्रहों के अधिदेवता, वर्ण, नैवेद्यादि का कथन - ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत् ।।ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।। ), ४.१४१.१२( ग्रहों का दिशाओं में विन्यास, ग्रहों हेतु देय द्रव्य - मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ।।उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु ।। ), भागवत ५.२२.13 ( विभिन्न ग्रहों की स्थिति व गति का वर्णन - उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत ), मत्स्य १७.५६ ( श्राद्ध क्रिया में ग्रहबलि का उल्लेख - उच्छेषणन्तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः।ततो ग्रहबलिं कुर्यादिति धर्म्मव्यवस्थितिः ।।), २४.४६ ( रजि - पुत्रों द्वारा इन्द्र के राज्य - च्युत होने पर बृहस्पति द्वारा ग्रह शान्ति विधान तथा पौष्टिक कर्म द्वारा इन्द्र को बल सम्पन्न बनाने का उल्लेख - ततो बृहस्पतिः शक्रमकरोद् बलदर्पितम्।ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा।। ), ९३.४ ( नवग्रह शान्ति होम विधि - ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः। प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम्।।), ९३.१९ ( नव ग्रह शान्ति हेतु ओदन विशेष का कथन - गुड़ौदनं रवेर्दद्यात् सोमाय घृतपायसम्।अङ्गारकाय संयावं बुधाय क्षीरषष्टिके।। ), ९३.२७ ( ग्रह शान्ति हेतु समिधा विशेष व मन्त्र विशेष का वर्णन - अर्कः पालाशखदिरावपामार्गोऽथपिप्पलः।औदुम्बरः शमीदूर्वा कुशाश्च समिधः क्रमात्।। ), ९४ ( नवग्रहों के स्वरूपों का वर्णन - पद्मासनः पद्मकरः पद्मगर्भसमद्युति।सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः।।), १२७ ( ग्रहों के रथों का वर्णन - अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः।।युक्तोहयैः विशङ्गैश्च दशभिर्वातरंहसैः। ), २३९ ( ग्रह यज्ञ विधान का वर्णन - ग्रहयज्ञः सदा कार्यो लक्षहोमसमन्वितः। नदीनां सङ्गमे चैव सुराणामग्रतस्तथा ।।  ), मार्कण्डेय ६८/७१.२६ ( उत्तम राजा द्वारा ऋषि से पत्नी के अप्रिय व्यवहार का कारण पूछना, ऋषि द्वारा पाणिग्रहण काल में ग्रहों की विपरीत स्थिति को अप्रिय व्यवहार का हेतु निरूपित करना - पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः । शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता॥ ), लिङ्ग १.५७ ( ग्रहों के रथों तथा गमन का वर्णन - अष्टभिश्च हयैर्युक्तः सोमपुत्रस्य वै रथः।। वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः।।  ), १.६०.१९(सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च।।विश्वव्यचाः पुनश्चाद्यः सन्नद्धश्च ततः परः।।..) , २.१२.११ ( सूर्य की श्रेष्ठ रश्मियों के ग्रह योनि, ग्रह पोषक होने का कथन - दिवाकरात्मनस्तस्य हरिकेशाह्वयः करः।। नक्षत्रपोषकश्चैव प्रसिद्धः परमेष्ठिनः।।  ), १.६१ ( ग्रहों के स्थान, वर्ण तथा उत्पत्ति आदि का कथन - घनतोयात्मकं तत्र मंडलं शशिनः स्मृतम्।।घनतेजोमयं शुक्लं मंडलं भास्करस्य तु।। ), वायु ३०.१४६ ( दक्ष यज्ञ विध्वंस के समय ग्रह, नक्षत्र, तारकादि के प्रकाशहीन हो जाने का उल्लेख - अग्नयो नैव दीप्यन्ते न च दीप्यन्ति भास्कराः।ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ।। ), ५०.९९ ( अतिरिक्त ग्रह - पोषक रश्मि नामों का वर्णन ), ५२.५० ( ग्रहों के रथों का वर्णन-इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु। भद्रैस्तैरक्षतैरश्वैः सर्पतेऽसौ दिवि क्षये ।।  ), ५३.२९ (ग्रहों की प्रकृति का कथन-सुरसेनापति स्कन्दः पठ्यतेऽङ्गारको ग्रहः ।नारायणं बुधं प्राहुर्देवं ज्ञानविदो विदुः ।। ), ५३.१०५ ( ग्रहों की अर्चि संख्या व उत्पत्ति नक्षत्रों के नामों का कथन - ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्च्चिर्बृहस्पतिः।  फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ।। ), १०१.१३१ ( ग्रहों की अन्तरिक्ष में सापेक्ष स्थिति का कथन - ताराग्रहाणां सर्व्वेषामधस्ताच्चरते बुधः। तस्योर्द्ध्वञ्चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ।। ), विष्णु १.८.११ ( ग्रहों के रुद्र - सुत होने का उल्लेख- भवं शर्वमथेशानं तथा पशुपतिं द्विज।....शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥  ), २.७.५ ( ग्रहों के संस्थान तथा प्रमाण का निरूपण - लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् । ), २.१२ ( नवग्रह रथ स्वरूप का वर्णन - वाय्वग्निद्रव्यसंभूतो रथश्चन्द्रसुतस्य चपिशंगैस्तुरगैर्युक्तः सोष्टाभिर्वायुवेगिभिः।। ), विष्णुधर्मोत्तर १.८५ ( ग्रह - नक्षत्रादि से शुभ - अशुभ परिज्ञान का वर्णन - चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ।।भार्गवश्च श्रविष्ठासु तदा घोरं भयं भवेत् ।। ), १.९१ ( ग्रह पीडा  विनाशक ग्रह - स्नान का कथन - गोरोचनं नागमदं शतपुष्पा शतावरी ।। विन्यस्य राजते कुम्भे शुक्रपीडानिवारणम् ।। ), १.९५ ( ग्रह - आवाहन मन्त्र का कथन - एहि मे भगवन्भौम अङ्गारक महाप्रभ ।। त्वयि सर्वं समायत्तं भूतलेस्मिञ्छुभाशुभम् ।।), १.९६.३ ( पृथक् - पृथक् ग्रहों को पृथक् - पृथक् चन्दनादि प्रदान करने का उल्लेख -सूर्याय कुङ्कुमं देयं कर्पूरं शशिने तथा ।।भौमाय चन्दनं रक्तं चागुरुं शशिजाय च ।।), १.९७+ ( पृथक् - पृथक् ग्रहों को पृथक् - पृथक् पुष्प, धूप, दीप, नैवेद्य, पान, होमद्रव्य तथा होममन्त्र प्रदान करने का वर्णन-रक्तपद्मानि सूर्यस्य श्वेतपद्मानि चेन्दवे ।। बन्धूकानि च भौमाय बुधायेन्दीवराणि च ।। ), १.९(धूपं त्वगुरुरर्काय नमेरुं च तथेन्दवे ।।भौमाय गुग्गुलुं दद्यात्सर्जं दयाद्बुधाय च ।।), .९९(गुडौदनं गुडापूपा यावकं गुडपायसम् ।। कृसरं च तथा देयं भूमिपुत्राय पार्थिव ।।), १.१० (भूमिपुत्राय खर्जूरं मार्द्वीकं शशिजाय च।।जीवाय च तथा तक्रं शुक्रायेक्षुरसं तथा ।।),. (अर्कः पलाशः खदिरश्चापामार्गो ऽथ पिप्पलः ।।उदुम्बरश्शमीदूर्वाः कुशाश्चेति यथाक्रमम् ।।, समिदर्थं प्रशस्यन्ते सूर्यादीनां नराधिप ।।), १.१०३ ( ग्रहों को देय दक्षिणा का कथन - रक्तां वत्सयुतां धेनुं दद्यादर्काय पार्थिव ।।शङ्खं दद्यान्नरेन्द्रेण दक्षिणार्थं निशाभृतः ।।  ), १.१०४ ( पृथक् - पृथक् दिशा में पृथक् - पृथक् ग्रह द्वारा रक्षा की प्रार्थना - ध्रुवस्त्वामूर्ध्वतः पातु पूर्वतः पातु भास्करः ।।भौमो दक्षिणतः पातु पश्चात्पातु शनैश्चरः ।। ), १.१०५ ( ग्रह शान्ति कर्त्तव्यता का निरूपण यात्राकाले तथा कार्य्या रिपूणां क्षयमिच्छता ।।रणकाले तथा कार्य्या संग्रामे जयमिच्छता ।।), १.१०६ ( ग्रह सम्भव / जन्म का वर्णन ), १.१०६.२४(  ग्रहों की आपेक्षिक स्थिति का कथन- तस्याधस्ताद्भचक्रञ्च तस्याधस्ताच्छनैश्चरः ।।तस्याधस्तात्तथा जीवस्तस्याधस्तात्कुजः स्मृतः ।। ), १.२३० ( कुमार  - नाश हेतु शक्र - प्रेरित ग्रहों की शान्ति हेतु स्कन्द द्वारा अन्य अनेक ग्रहों की सृष्टि का कथन- स्कंदो विशाखश्च तथा नैगमेयस्तथैव च ।।भीमो भीमकरः क्रव्यो निरतः क्रोश एव च ।। ), १.२३१ (ग्रहाविष्ट पुरुषों के लक्षण-रमते नृत्यति शुचिस्तथा हसति गायति ।। ), १.२३२ ( ग्रह बाधा प्रतिषेध विधि -चौरकां विष्णुदत्तां च वृष्टिकाण्डीं च चूर्णयेत् ।। पुराणमेभिर्विपचेद्घृतं तोये चतुर्गुणे ।।), २.१६९ ( ग्रह - गति का वर्णन ), ३.६९ ( भौमादि ग्रहों के रूप निर्माण का कथन-तप्तजाम्बूनदः कार्यो द्विभुजश्च बृहस्पतिः ।। पुस्तकं चाक्षमालां च करयोस्तस्य कारयेत् ।।  ), ३.१०४.२२ ( ग्रह आवाहन मन्त्रों का वर्णन-एहि मे रत्नबहुले बहुरूपे महाबले।।
आवाहयिष्ये वरदं सहस्रांशुं दिवाकरम् ।। ), शिव ५.१९.१२ ( सप्त ग्रहों की स्व - स्व राशि में स्थिति का कथन - उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः।। द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ।। ), स्कन्द १.२.३८.२३(  ग्रहों के रथ तथा मण्डल - परिमाण का वर्णन-ततो दिवाकरस्थानान्मंडलं शशिनः स्थितम्॥ लक्षमात्रेण तस्यापि त्रिचक्रो रथ उच्यते॥ ), १.२.४२.२३०( बुद्धि, मन आदि १३ ग्रहों व बोद्धव्य, मन्तव्य आदि १३ महाग्रहों के नाम- बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च॥त्रयोदशग्रहैर्ये स्युस्त्रयोदश महाग्रहाः॥.. ), ३.१.७.५७( सेतु निर्माण प्रसंग में राम द्वारा नवग्रह स्थापना, सेतु मूल के नव पाषाण रूप होने का उल्लेख - महादेवाभ्यनुज्ञातो रामचंद्रोऽतिधार्मिकः ।।स्थापयित्वा स्वहस्तेन पाषाणनवकं मुदा।।), ५.२.४४.३० ( क्रूर ग्रहों के फलों का कथन- वरुणो यादसां नाथो मंगलेन प्रपीडितः ।। राज्यभ्रष्टस्तु बहुधा केतुना वासवः कृतः ।। ), .२६२.५९ ( विष्णु के विराट शरीर के विभिन्न अङ्गों में ग्रहों की स्थिति -मुखे शनैश्चरः प्रोक्तो गुदे राहुः प्रकीर्तितः ॥ केतुरिंद्रियगः प्रोक्तो ग्रहाः सर्वे शरीरगाः ॥), ७.१.११.१८ ( कूर्म रूप से स्थित भारत के ऊपर नक्षत्र - राशि विन्यास ),  ( ग्रहों का दिक् विन्यास, पूजा मन्त्र ), महाभारत भीष्म (मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः । भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ।।) , १२(परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः । योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ।।), ४५, अनुशासन १४.७५( मन्दार असुर की ग्रह संज्ञा - विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च।शीर्णं पुराऽभवत्तात ग्रहस्याङ्गेषु केशव।। ), लक्ष्मीनारायण १.७४.४८ ( नेत्रों में सूर्य - चन्द्र, ओष्ठ में मङ्गल  आदि रूप में शरीर में ग्रहों की स्थिति - नेत्रयोः सूर्यचन्द्रौ च ओष्ठे तु मंगलः स्मृतः । बुधस्तु हृद्ये बोध्यो गुरुर्ज्ञाने व्यवस्थितः ।। ), १.१५०.१२( ग्रहों की प्रकृति का कथन - चरः सौम्यौ गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ।शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ।। ), १.२८४( वार व्रतों के संदर्भ में ७ ग्रहों के स्वरूप - कृत्वा तु कानकं सूर्यं सारुणाश्वरथस्थितम् । संज्ञाछायायुतं दिव्यमालामणिविभूषितम् ।। ), १.४१६.६९ ( सूर्य चन्द्रादि ग्रहों द्वारा ज्योतिष्मती से पति रूप में वरण की प्रार्थना, ज्योतिष्मती के अस्वीकार करने पर ग्रहों द्वारा उपहास, ज्योतिष्मती द्वारा ग्रहों को स्त्री निमित्त से दुःख प्राप्ति रूप शाप प्रदान करने का वर्णन - मंगलश्चाह रक्तोऽस्मि रक्ता त्वं बलिनि ध्रुवे । पुष्टेऽतस्त्वं भज मां श्रीलक्ष्मीतुल्या भव प्रिया ।। ), २.१५०.५९ ( नवग्रह पूजन विधि व मन्त्र ), २.१५२.६७ ( नव ग्रहों हेतु समिधाएं व ग्रह होम विधि - अर्कः पलाशः खदिरश्चापामार्गोऽथ पिप्पलः ।। औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् । ), २.१५६.१०२ ( ग्रह न्यास - ओं रविचन्द्राभ्यां नेत्रयोर्भौमाय हृदये तथा । स्कन्धे बुधाय जिह्वायां बृहस्पतये वै तथा ।। ), २.१५७.२३ ( मूर्ति में पत्तल में ग्रहों का न्यास - विद्याध्रेभ्यः पादयोश्च ग्रहेभ्यः पत्तले तथा । ), २.१७५.६९ ( विभिन्न ग्रहों में नक्षत्रों की स्थिति का फल- रवौ हस्तो मृगश्चन्द्रे गुरौ पुष्यं कुजेऽश्विनौ ।अनुराधा बुधे शुक्रे रेवती रोहिणी शनौ ।। ), २.१७७ ( उच्च - नीच ग्रह फल, प्रतिष्ठान में लग्नकुण्डलीस्थ ग्रहों के फल - मेषस्याऽर्को वृषस्येन्दुर्नक्रस्य मंगलस्तथा । कन्यायाश्च बुधः कर्कराशेर्गुरुस्तथा खलु ।। ), ३.१०.९ ( तुङ्गभद्रिका द्वारा ग्रहों की गति को रोकना, ग्रहों द्वारा गति प्रदान हेतु प्रार्थना, तुङ्गभद्रिका द्वारा स्व - पुत्री के कृष्ण के साथ विवाहोपरान्त ग्रहों को गति प्रदान करना ), ३.३४.७१ ( नैश्किञ्चनी श्री का अग्रहा माता से जन्म-अग्रहा नाम ते माता मम माताऽऽशुतोषिणी । ), ३.१३३.२२ ( ग्रह शान्ति, ग्रह यज्ञ, पूजादि विधि का वर्णन - मध्ये सूर्यं दक्षिणे मंगलं गुरुं तथोत्तरे ।बुधं पूर्वोत्तरे शुक्रं पूर्वे संस्थापयेत्तथा ।। ), ३.१३४.१( लक्ष होम ग्रह यज्ञ की विधि व माहात्म्य ), ३.१३४.४९( ग्रहों का स्वरूप -पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।।सप्ताश्वः सप्तरज्जुश्च द्विभुजश्च किरीटवान् ।), ३.१४२.११ ( ग्रहों की नागों से उपमा- शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ।।कर्कोटो ज्ञो गुरुः पद्मो महापद्मस्तु भार्गवः । ), ३.१४८.८०( विभिन्न दु:स्वप्नों की शान्ति हेतु ग्रहयज्ञ विधान ), द्र. प्रतिग्रह, पार्ष्णिग्रह, बालग्रह, शरीरग्रह, शूलग्रह । graha

Vedic references on Graha

ज्योतिषशास्त्रे गोचरप्रकरणम्

 

ग्रहण अग्नि २१४.२० ( देहमध्य में प्राणवायु का आयाम सोमग्रहण देहातितत्त्व का आयाम आदित्य ग्रहण होने का कथन ), पद्म .१०.२२ ( चन्द्र - सूर्य ग्रहण पर स्नान, दानादि का माहात्म्य ), ब्रह्मवैवर्त्त .३१.१२ ( चन्द्र - सूर्य ग्रहण में भोजन से असंतुद नरक प्राप्ति का उल्लेख ), .७९ ( जमदग्नि के महारास रसोपभोग में विघ्न उपस्थित करने पर जमदग्नि द्वारा भास्कर को पापदृश्य राहुग्रस्त होने का शाप, जमदग्नि - भास्कर आख्यान ), .८०.१७ ( भाद्रपद चतुर्थी में चन्द्रमा द्वारा बृहस्पति - पत्नी तारा का बलात् हरण, क्रुद्ध तारा द्वारा चन्द्रमा को राहुग्रस्त तथा पापदृश्य होने का शाप ), भविष्य .१२५ ( चन्द्रादित्य ग्रहण स्नान विधि माहात्म्य का वर्णन ), भागवत १०.८२ ( सूर्य ग्रहण पर कुरुक्षेत्र में यादवों व पाण्डवों द्वारा स्नानादि का कथन ), मत्स्य ६७ ( सूर्य चन्द्र ग्रहण के समय स्नान की विधि माहात्म्य का वर्णन ), वायु ६९.३३७/..३३७( इरा के ग्रहणशीला होने का उल्लेख ), विष्णुधर्मोत्तर .१२०.१३ ( चन्द्र सूर्य ग्रहण में भोजन करने से मनुष्यों के कुञ्जर योनि प्राप्ति का उल्लेख ), स्कन्द ..५१.५९ ( सूर्य चन्द्र ग्रहण पर पृथिवी रूपा गौ दान का फल ), ..६०.६९ ( सूर्य ग्रहण के समय नर्मदा तट पर रवि तीर्थ में जाने पर कुरुक्षेत्र के समान फल प्राप्ति का कथन ), ..८५ ( सूर्यग्रहण पर सङ्गम में स्नान का माहात्म्य ), ..१२१.१८ ( चन्द्रहास तीर्थ में चन्द्र सूर्य ग्रहण में स्नान से पापों से मुक्ति का कथन ), ..१३९.११ ( सोमतीर्थ में चन्द्र - सूर्य ग्रहणादि में योगी को भोजन देने का निर्देश ), ..१४२.९७ ( रुक्मिणी तीर्थ में स्नान से चन्द्र सूर्य ग्रहण काल में तीर्थों में स्नान के फल की प्राप्ति ), ..१४६.१०६ ( अस्माहक तीर्थ में सूर्य ग्रहण आचरण से विष्णु लोक की प्राप्ति का कथन ), ..१९०.२५ ( सूर्य चन्द्र ग्रहण में चन्द्रहास तीर्थ में स्नान का माहात्म्य ), ..१७.१८२ ( सूर्य ग्रहण के कारण का कथन, राहु द्वारा अमृत पान ), ..२६ ( सूर्य ग्रहण पर कनखल तीर्थ में श्राद्ध का फल माहात्म्य ), ..५१ ( चन्द्रग्रहण पर चन्द्रोद्भेद तीर्थ में स्नान का माहात्म्य ) grahana

This page was last updated on 02/26/23.