पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Phalabhooti  to Braahmi  )

Radha Gupta, Suman Agarwal & Vipin Kumar 

HOME PAGE

Phalabhooti - Badari  (Phalgu, Phaalguna,  Phena, Baka, Bakula, Badavaa, Badavaanala, Badari etc.)

Badheera - Barbara( Bandi, Bandha / knot, Babhru, Barkari, Barbara etc.)

Barbara - Baladeva ( Barbari / Barbaree, Barhi, Barhishad, Barhishmati / Barhishmatee, Bala, Balakhaani, Baladeva etc.)

Baladevi - Balaahaka (Balabhadra, Balaraama, Balaa, Balaaka, Balaahaka etc.)

Bali - Bahu ( Bali, Bahu / multiple etc.)

Bahuputra - Baabhravya ( Bahuputra, Bahulaa, Baana, Baanaasura, Baadaraayana etc. )

Baala - Baashkali (Baala / child, Baalakhilya, Baali / Balee, Baashkala, Baashkali etc.)

Baaheeka - Bindurekhaa (Baahu / hand, Baahleeka, Bidaala, Bindu/point, Bindumati etc.)

Bindulaa - Budbuda (Bila / hole, Bilva, Bisa, Beeja / seed etc.)

Buddha - Brihat ( Buddha, Buddhi / intellect, Budha/mercury, Brihat / wide etc.)

Brihatee - Brihadraaja (  Brihati, Brihatsaama, Brihadashva, Brihadbala, Brihadratha etc.)

Brihadvana - Bradhna ( Brihaspati, Bodha etc.)

Brahma - Brahmadhaataa ( Brahma, Brahmcharya / celibacy, Brahmadatta etc. )

Brahmanaala - Brahmahatyaa (Brahmaraakshasa, Brahmarshi, Brahmaloka, Brahmashira , Brahmahatyaa etc. )

Brahmaa- Brahmaa  (  Brahmaa etc. )

Brahmaa - Braahmana  (Brahmaani, Brahmaanda / universe, Brahmaavarta, Braahmana etc. )

Braahmana - Braahmi ( Braahmana, Braahmi / Braahmee etc.)

 

 

बदरी

बदरी/बद्री शब्दस्य मूलं भद्र शब्दः अस्ति, अयं प्रतीयते। भद्र शब्दोपरि टिप्पणी द्रष्टव्यमस्ति। संक्षेपरूपेण टिप्पण्यां कथनमस्ति यत् भद्र-श्रेयसः शब्दयोः युगलं अस्ति। भद्रा स्थितिः कठोरतपःकरणस्य, संगीतरहिता, रसरहिता स्थितिरस्ति। अस्मिन् स्थित्यां अचेतनमनसः विद्यमानता भवति। अस्याः स्थित्याः प्रतीकं कृपाणमस्ति। श्री स्थित्यां अचेतनस्य मनसः रूपान्तरणं श्रीस्थित्यां भवति। अस्याः स्थित्याः प्रतीकं चर्मः, कवचं अस्ति। प्रसिद्धमस्ति यत् बदरीक्षेत्रे गंगायाः एके कूले नारायणः तपः करोति, अपरे कूले नरः। संभावना अस्ति यत्  तयोः तपः भद्र – श्रेयसी स्थित्याः प्राप्त्यै अस्ति। तयोः मध्ये गंगा कस्य प्रतीकमस्ति, अयं अन्वेषणीयमस्ति।

पुराणेषु बदरीक्षेत्रः उर्वश्याः देव्याः निवासस्थानं अस्ति, एवं कथनमस्ति। यदि बदरीक्षेत्रः उर्वश्याः निवासस्थानमस्ति, तर्हि आदिबद्रीक्षेत्रः पुरूरवसः तपःकरणस्य स्थानं भवितुं शक्यते। ऋग्वेदे पुरूरवा – उर्वशी संवादरूपेण सूक्तं १०.९५ प्रसिद्धमस्ति। पुराणेषु वर्णनमस्ति यत् उर्वश्याः प्राप्त्यैः पूर्वं पुरूरवा कुरूपः आसीत्। सरूपता प्राप्त्यै तेन अत्रेः ऋषेः आश्रमे तपःकरणमासीत्। यदा तेन नक्षत्राणां दर्शनं स्वदेहे कृतमासीत्, तदैव रूपप्राप्तिः अभवत्। रूपप्राप्त्यनन्तरं तेन उर्वश्याः प्राप्तिः कृतमासीत्। महाभारत आश्वमेधिक दाक्षिणात्य पृ. ६३४८ उपरि उल्लेखमस्ति यत् कपिलायाः पृष्ठे नक्षत्राणां विद्यमानता भवति। एषः कथनं विशिष्टकथनमस्ति। वैदिकवाङ्मये यद्यपि पृष्ठोपरि अनेकानेकाः उल्लेखाः सन्ति, किन्तु पृष्ठस्य तादात्म्यं नक्षत्रेभ्यः सह अस्ति, एषः कथनं प्रत्यक्षरूपेण उपलब्धं नास्ति। वैदिककर्मकाण्डे गवामयने अभिप्लव षडह-पृष्ठ्य षडहयोः आवर्तनं भवति। पृष्ठ्य षडहः अचेतनमनसः चेतनमनसि रूपान्तरणाय अस्ति, एवं कथितुं शक्यन्ते। पृष्ठ्यषडहे षडहाः भवन्ति येषां वैशिष्ट्यं तेषां नामधेयेषु अस्ति – रथन्तरं, बृहत्, वैरूपं, वैराजं, शक्वर, रेवती। एवंप्रकारेण, तृतीयदिवसस्य संज्ञा वैरूपं अस्ति, चतुर्थस्य वैराजम्। वैरूपं, अर्थात् रूपरहितम्। वैराजम् अर्थात् विशालम्। एतएव, अयं अन्वेषणीयमस्ति – किं पृष्ठ्यषडहस्य एतौ वैरूप-वैराजौ आदिबद्री-बद्रीविशालस्य प्रतीकौ भवतः। उल्लेखनीयमस्ति यत् आदिबद्री क्षेत्रे कुबेरस्य मन्दिरे कुबेरस्य प्रतिमा नास्ति। कुबेरः अपरि विरूपतायाः प्रतीकमस्ति।

महाभारते यत्र कपिलायाः पृष्ठे नक्षत्राणां स्थित्याः उल्लेखमस्ति, तत्रैव अयमपि कथितमस्ति यत् गोमये श्रियाः एवं प्रस्रावे गंगायाः विद्यमानता भवति।

आदिबद्री शब्दस्य आदि प्रत्ययात् किं बोधं गृहणीयमस्ति। वैदिककर्मकाण्डे सोमयागस्य आद्य अह्नः संज्ञा प्रायणीयं भवति। अस्मिन् अहनि पथ्यास्वस्ति, सविता, अदिति प्रभृति पंचदेवानां अर्चनं भवति। अदितिः ऊर्ध्वमुखी साधनायाः प्रतीकमस्ति। कथनमस्ति यत् पृथिव्योपरि ये ओषधयः – वनस्पतयः सन्ति, तेषां वर्धनं ऊर्ध्वमुखी भवति(ऊर्द्ध्वामेव दिशं अदित्या प्राजानन्नियं (पृथिवी) वाऽअदितिस्तस्मादस्यामूर्द्ध्वा ओषधयो जायन्तऽऊर्द्ध्वा वनस्पतयः । माश ,,,१९)। अतः ते अपि अदित्याः रूपाः सन्ति। (अदिति शब्दोपरि संदर्भाः द्रष्टव्याः सन्ति)।

आदि बद्री

आदि बद्री

स्रोत

मूलरूप से इस समूह में 16 मंदिर थे, जिनमें 14 अभी बचे हैं। प्रमुख मंदिर भगवान विष्णु का है जिसकी पहचान इसका बड़ा आकार तथा एक ऊंचे मंच पर निर्मित होना है। एक सुंदर एक मीटर ऊंचे काली शालीग्राम की प्रतिमा भगवान की है जो अपने चतुर्भुज रूप में खड़े हैं तथा गर्भगृह के अंदर स्थित हैं। इसके सम्मुख एक छोटा मंदिर भगवान विष्णु की सवारी गरूड़ को समर्पित है। समूह के अन्य मंदिर अन्य देवी-देवताओं यथा सत्यनारयण, लक्ष्मी, अन्नपूर्णा, चकभान, कुबेर (मूर्ति विहीन), राम-लक्ष्मण-सीता, काली, भगवान शिव, गौरी, शंकर एवं हनुमान को समर्पित हैं। इन प्रस्तर मंदिरों पर गहन एवं विस्तृत नक्काशी है तथा प्रत्येक मंदिर पर नक्काशी का भाव उस मंदिर के लिये विशिष्ट तथा अन्य से अलग भी है।

एक और किंवदंती है कि भविष्य में जोशीमठ से बद्रीनाथ मंदिर का मार्ग एक पहाड़ के कारण बंद हो जाएगा । तब विष्णु की मूर्ति फिर से आदिबद्री मंदिर में स्थानांतरित कर दी जायेगी । यह भी माना जाता है कि भगवद गीता को भगवान विष्णु से प्रत्यक्ष पाठ लेने वाले ऋषि व्यास द्वारा रचित किया गया था । इस छोटी सी जगह (12.5 मीटर X 25 मीटर) में सोलह मंदिर बने हैं । उनमें सबसे महत्वपूर्ण आदिबद्री मंदिर है । मंदिरों में मूर्तियां आदि शंकराचार्य द्वारा स्थापित की गयी थी और मंदिरों को गुप्त अवधि के दौरान बनाया गया था | आदिबद्री मंदिर पंचबद्री मंदिर का एक भाग हैं एवम् पंचबद्री मंदिर ( आदिबद्री , विशाल बद्री , योग-ध्यान बद्री , वृद्ध बद्री और भविष्य बद्री ) बद्रीनाथ को समर्पित है । ये सभी मंदिर पास में ही स्थित हैं | एक विश्वास है कि जब कलयुग खत्म हो जाएगा तो बद्रीनाथ को भविष्यबद्री में  स्थानांतरित कर दिया जाएगा ।